Bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ |



śikṣāsamuccayasyātmaśuddhayanantaraṃ bhogaśuddhiḥ saṃcayābhāvāt pṛthagiha lekhitā |



bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt |

yathoktamāryograparipṛcchāyām- iha gṛhapate gṛhī bodhisattvo dharmeṇa bhogān paryeṣate nādharmeṇa | samena na viṣameṇa | samyagājīvo bhavati na viṣamājīva iti ||



āryaratnameghe'pyuktam- na bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā īryāpathamāracayati | kathaṃ neryāpathamāracayati? na śanairmandaṃ mandaṃ kramānutkṣipati, na nikṣipati, yugamātraprekṣikayā saviśvastaprekṣikayā anābhogaprekṣikayā | evaṃ kāyakuhanāṃ na karoti | kathaṃ vākkuhanāṃ na karoti? na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati || pe|| kathaṃ na cittakuhanāṃ karoti? bodhisattvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṃ darśayati | citte na spṛhāmutpādayati | antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā | evaṃ hi kulaputra bodhisattvaḥ kuhanalapanalābhāpagato bhavati || pe|| na bodhisattvo dānapatiṃ vā dṛṣṭvā nimittaṃ karoti- vighāto me cīvareṇa vighāto me pātreṇa | vighāto me glānabhaiṣajyena | na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcitprārthayate | na vācaṃ niścārayati | evaṃ hi bodhisattvo nimittalābhāpagato bhavati | yāvanna bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā evaṃ vācaṃ niścārayati- amukenāmukena vā me dānapatinā amukaṃ vastu pratipāditam, tasya ca mayā amuka upakāraḥ kṛtaḥ | tena me śīlavānayamiti kṛtvā idaṃ cedaṃ ca dattam, bahuśruta iti alpeccha iti kṛtvā | mayā ca tasya kāruṇyacittamupasthāpya parigṛhītam | pe| tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca | cittakṣatiryaduta prārthanā | lābhināṃ ca brahmacāriṇāmantike vyāpādabahuatā | evaṃ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati || pe || iha bodhisattvo na tulākūṭena na mānakūṭena na vistrambhaghātikayā na dhūrtatayā lābhamupārjayati | evaṃ hi bodhisattvo'dharmalābhāgato bhavati | pe | ye te lābhāḥ staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṃdhikasaṃsṛṣṭā vā adattā vā ananujñātā vā, tān na pratīcchati, na svīkaroti | evaṃ hi bodhisattvo'pariśuddhalābhāpagato bhavati | yāvallabdhvā lābhaṃ na mamāyate, na dhanāyate, na saṃnidhiṃ karoti, kālānukālaṃ ca śramaṇabrāhmaṇebhyo dadāti mātāpitṛmitrāmātyajñātisālohitebhyaḥ, kālānukālamātmanā paribhuṅkte, paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ | na cālabhyamāne lābhe khedacittamutpādayati | na paritapyati | na ca dāyakadānapatīnāmantike'prasāda cittamutpādayatītyādi ||



tatra eṣāpyasya bodhisattvasya bhogaśuddhirātmabhāvaśuddhivatparahitāya bhavet | yathoktamāryavimalakīrtinirdeśe- punaraparaṃ bhadanta śāriputra ye praviśanti idaṃ gṛhaṃ teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante | ayaṃ dvitīya āścaryādbhuto dharmaḥ ||



punaratraivoktam- atha tato bhojanātsarvāvatī sā parṣat tṛptā bhūtā | na ca tad bhojanaṃ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam, teṣāṃ tādṛśaṃ sukhaṃ kāye'vakrāntaṃ yāddaśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham | sarvaromakūpebhyaśca teṣāṃ tāddaśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ ||



punaścoktam- yaiśca bhadanta ānanda bhikṣumiranavakrāntaniyāmairetadbhojanaṃ bhuktam, teṣāmevāvakrāntaniyāmānāṃ pariṇaṃsyati pe | yairanutpāditabodhicittaiḥ sattvaiḥ paribhuktam, teṣāmutpāditabodhicittānāṃ pariṇaṃsyati | yairutpāditabodhicittairbhuktam, teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyatīti vistaraḥ ||



śūnyatākaruṇāgarbhaceṣṭitātpuṇyaśodhanam || 21||

uktaṃ hyāryagaganagañjasūtre- yaduta ahaṃkāraviśuddhaṃ taddānaṃ dadāti | mamakāraviśuddhaṃ taddānaṃ dadāti | hetuviśuddhaṃ taddānaṃ dadāti | dṛṣṭiviśuddhaṃ taddānaṃ dadāti | nimittaviśuddhaṃ taddānaṃ dadāti | nānātvaviśuddhaṃ taddānaṃ dadāti | vipākapratikāṅkṣaṇāviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ samaviśuddhaṃ taddāna dadāti || pe | yathā gaganamaparyantam, evamaparyantīkṛtena cittena taddānaṃ dadāti | yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti | yathā gaganamarūpi, evaṃ sarvarūpāniśritaṃ taddānaṃ dadāti | yathā gaganamavedayitṛ, evaṃ sarvaveditapratiprastrabdhaṃ dānaṃ dadāti | evamasaṃjñi asaṃskṛtamavijñaptilakṣaṇamevamapratijñānaṃ taddānaṃ dadāti | yathā gaganaṃ sarvabuddhakṣetraspharaṇam, evaṃ sarvasattvamaitrīspharaṇaṃ taddānaṃ dadāti | pe| yathā gaganaṃ sadāprakāśam, evaṃ cittaprakṛtiviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ sarvasattvāvakāśam, evaṃ sarvasattvopajīvyaṃ taddānaṃ dadāti | yāvadyathā nirmito nirmitāya dadāti, nirvikalpo'nābhogaḥ cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī, evaṃ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṃ bodhisattvastaddānaṃ dadāti | yasyedṛśo dānaparityāgaḥ, prajñājñānena ca sarvasattvākleśaparityāgaḥ, upāyajñānena ca sattvāparityāgaḥ, evaṃ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati ||



āryākṣayamatisūtre'pyuktam- nāsti sattvotpīḍanādānam | yāvannāsti yathokte ūnadānam | yāvannāsti sarvasattveṣu dakṣiṇīyāvamanyanādānam || pe || nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam, nāstyuccagghanollāpanadānam, nāsti parāṅyukhadānam, nāstyapaviddhadānam, nāstyasvahastadānam || pe || nāstyakalpikadānam, nāstyakāladānam, nāsti viṣaśastradānam, nāsti sattvaviheṭhanādānamiti ||



yattarhi ugraparipṛcchāyāmuktam- dānapāramitākālo'yaṃ yasya yenārthastasya tatpradānakālaḥ | api tu tathāhaṃ kariṣyāmi, madyapebhya eva madyapānaṃ dāsyāmi | tāṃstān smṛtisaṃprajanye samādāpayiṣyāmīti ||



madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṃgrahahāniśca | ato'nyaprasādanopāyāsaṃbhave madyaṃ deyamityabhiprāyaḥ | śastrādipvapi yadyanubandhagurulāghavavicārāddānamāpadyeta, naivāpattirityata eva gamyate | sūtreṣu tu sāmānyena pratiṣedhaḥ | ityuktā dānaviśuddhidik || śīlaviśuddhirāryagaganagañjasūtre evamabhihitā- avirahitabodhicittatā cittaviśuddhayai, apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhayai | ityādi ||



punaraparā śīlaviśuddhiḥ- śuddhaṃ gaganaṃ śuddhaṃ tacchīlam | vimalaṃ gaganaṃ vimalaṃ tacchīlam | śāntaṃ gaganaṃ śāntaṃ tacchīlam | anunnataṃ gaganamanunnataṃ tacchīlam | anunītaṃ gaganamanunītaṃ tacchīlam | yāvadacchedyābhedyaṃ gaganamacchedyābhedyaṃ tacchīlamityādi || apratihataṃ gaganaṃ sarvasattvāpratighacittasya kṣāntipariśuddhiḥ | samaprayogaṃ gaganaṃ sarvasattvasamacittasya kṣāntipariśuddhirityādi || tadyathāpi syānmahāśālavanam | tasmin kaścidevāgatya śālaṃ chindyāt | tatra teṣāmavaśiṣṭānāṃ naivaṃ bhavati- eṣa chinno vayamacchinnā iti | na teṣāmanunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ || yaivaṃ kṣāntiḥ, iyaṃ bodhisattvasya paramā gaganasamā kṣāntiḥ | [iti] ||



āryaratnacūḍasutre vistaramuktvā āha- idamucyate vīryam | tasya kāyapariśuddhiḥ yatkāyasya pratibhāsaprativimvajñānaṃ vāco'nabhilāpyajñānam | cittasyātyantopaśamajñānam | tathā maitrīsaṃnāhasaṃnaddho mahākaruṇādhiṣṭhānapratiṣṭhitaḥ sarvākāravaropetaṃ śūnyatākārābhinirhṛtaṃ dhyānaṃ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā? yā na dānavikalā | yāvannopāyavikalā | na mahāmaitrīmuditopekṣāvikalā | na satyajñānāvatāravikalā | na bodhicittasattvāpekṣāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyāsamānārthatāvikalā | na smṛtisaṃprajanyavikalā | na smṛtyupasthānasamyakprahāṇarddhiyādendriyabalodhyaṅgāṣṭāṅgamārgavikalā | na śamathavipaśyanāvikalā || pe || upaśāntā ca svabhāvena | anupaśāntā ca karmakleśeṣu | upekṣikā ca sarvadharmāṇām | avekṣikā ca buddhadharmāṇām | jahā ca svalakṣaṇena | vikrāntā cādhiṣṭhānakāryatayā | avyāpṛtā ca svarasena | sadā vyāpṛtā ca buddhakāryeṣu | śītībhūtā copaśamena | sadojjavalitā ca sattvaparipāke | iyamucyate sarvākāravaropetā śūnyatā || yāvadiyaṃ kulaputra dhyānapāramitā caryāpariśuddhiriti ||



etena prajñāpariśuddhirveditavyā | evaṃ sarvapuṇyeṣviti ||

tathā āryavimalakīrtinirdeśe'pyuktam- saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ |iti ||



bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||